ES/SB 9.24.6-8: Difference between revisions
 (Srimad-Bhagavatam Compile Form edit)  | 
				 (Vanibot #0035: BhagChapterDiac - change chapter link to no diacritics form)  | 
				||
| Line 1: | Line 1: | ||
[[Category:ES/El Srimad-Bhagavatam - Canto 09 Capítulo 24|E08]]  | [[Category:ES/El Srimad-Bhagavatam - Canto 09 Capítulo 24|E08]]  | ||
<div style="float:left">'''[[Spanish - El Srimad-Bhagavatam|El Śrīmad-Bhāgavatam]] - [[ES/SB 9|Canto Noveno]] - [[ES/SB 9.24:   | <div style="float:left">'''[[Spanish - El Srimad-Bhagavatam|El Śrīmad-Bhāgavatam]] - [[ES/SB 9|Canto Noveno]] - [[ES/SB 9.24: Krsna, la Suprema Personalidad de Dios| Capítulo 24: Kṛṣṇa, la Suprema Personalidad de Dios ]]'''</div>  | ||
<div style="float:right">[[File:Go-previous.png|link=ES/SB 9.24.5| SB 9.24.5]] '''[[ES/SB 9.24.5|SB 9.24.5]] - [[ES/SB 9.24.9|SB 9.24.9]]''' [[File:Go-next.png|link=ES/SB 9.24.9| SB 9.24.9]]</div>  | <div style="float:right">[[File:Go-previous.png|link=ES/SB 9.24.5| SB 9.24.5]] '''[[ES/SB 9.24.5|SB 9.24.5]] - [[ES/SB 9.24.9|SB 9.24.9]]''' [[File:Go-next.png|link=ES/SB 9.24.9| SB 9.24.9]]</div>  | ||
<!-- BEGIN VANISOURCE VERSION PAGE LINK-->  | <!-- BEGIN VANISOURCE VERSION PAGE LINK-->  | ||
Latest revision as of 00:05, 5 September 2020
TEXTOS 6-8
- puruhotras tv anoḥ putras
 - tasyāyuḥ sātvatas tataḥ
 - bhajamāno bhajir divyo
 - vṛṣṇir devāvṛdho 'ndhakaḥ
 
- sātvatasya sutāḥ sapta
 - mahābhojaś ca māriṣa
 - bhajamānasya nimlociḥ
 - kiṅkaṇo dhṛṣṭir eva ca
 
- ekasyām ātmajāḥ patnyām
 - anyasyāṁ ca trayaḥ sutāḥ
 - śatājic ca sahasrājid
 - ayutājid iti prabho
 
PALABRA POR PALABRA
puruhotraḥ—Puruhotra; tu—en verdad; anoḥ—de Anu; putraḥ—el hijo; tasya—de él (de Puruhotra); ayuḥ—Ayu; sātvataḥ—Sātvata; tataḥ—de él (de Ayu); bhajamānaḥ—Bhajamāna; bhajiḥ—Bhaji; divyaḥ—Divya; vṛṣṇiḥ—Vṛṣṇi; devā-vṛdhaḥ—Devāvṛdha; andhakaḥ—Andhaka; sātvatasya—de Sātvata; sutāḥ—hijos; sapta—siete; mahābhojaḥ ca—así como Mahābhoja; māriṣa—¡oh, gran rey!; bhajamānasya—de Bhajamāna; nimlociḥ—Nimloci; kiṅkaṇaḥ—Kiṅkaṇa; dhṛṣṭiḥ—Dhṛṣṭi; eva—en verdad; ca—también; ekasyām—nacidos de una esposa; ātmajāḥ—hijos; patnyām—con una esposa; anyasyām—otra; ca—también; trayaḥ—tres; sutāḥ—hijos; śatājit—Śatājit; ca—también; sahasrājit—Sahasrājit; ayutājit—Ayutājit; iti—así; prabho—¡oh, rey!
TRADUCCIÓN
El hijo de Anu fue Puruhotra, el hijo de Puruhotra fue Ayu, y el hijo de Ayu fue Sātvata. ¡Oh, gran rey ārya!, Sātvata tuvo siete hijos: Bhajamāna, Bhaji, Divya, Vṛṣṇi, Devāvṛdha, Andhaka y Mahābhoja. Bhajamāna tuvo tres hijos con una de sus esposas: Nimloci, Kiṅkaṇa y Dhṛṣṭi; y otros tres con otra esposa: Śatājit, Sahasrājit y Ayutājit.