ES/SB 9.24.3-4
TEXTOS 3-4
- krathasya kuntiḥ putro 'bhūd
 - vṛṣṇis tasyātha nirvṛtiḥ
 - tato daśārho nāmnābhūt
 - tasya vyomaḥ sutas tataḥ
 
- jīmūto vikṛtis tasya
 - yasya bhīmarathaḥ sutaḥ
 - tato navarathaḥ putro
 - jāto daśarathas tataḥ
 
PALABRA POR PALABRA
krathasya—de Kratha; kuntiḥ—Kunti; putraḥ—un hijo; abhūt—nació; vṛṣṇiḥ—Vṛṣṇi; tasya—suyo; atha—entonces; nirvṛtiḥ—Nirvṛti; tataḥ—de él; daśārhaḥ—Daśārha; nāmnā—de nombre; abhūt—nació; tasya—de él; vyomaḥ—Vyoma; sutaḥ—un hijo; tataḥ—de él; jīmūtaḥ—Jīmūta; vikṛtiḥ—Vikṛti; tasya—suyo (hijo de Jīmūta); yasya—de quien (de Vikṛti); bhīmarathaḥ—Bhīmaratha; sutaḥ—un hijo; tataḥ—de él (de Bhīmaratha); navarathaḥ—Navaratha; putraḥ—un hijo; jātaḥ—nació; daśarathaḥ—Daśaratha; tataḥ—de él.
TRADUCCIÓN
El hijo de Kratha fue Kunti; el hijo de Kunti, Vṛṣṇi; el hijo de Vṛṣṇi, Nirvṛti; y el hijo de Nirvṛti, Daśārha. De Daśārha nació Vyoma; de Vyoma, Jīmūta; de Jīmūta, Vikṛti; de Vikṛti, Bhīmaratha; de Bhīmaratha, Navaratha; y de Navaratha, Daśaratha.