ES/SB 9.24.6-8
TEXTOS 6-8
- puruhotras tv anoḥ putras
 - tasyāyuḥ sātvatas tataḥ
 - bhajamāno bhajir divyo
 - vṛṣṇir devāvṛdho 'ndhakaḥ
 
- sātvatasya sutāḥ sapta
 - mahābhojaś ca māriṣa
 - bhajamānasya nimlociḥ
 - kiṅkaṇo dhṛṣṭir eva ca
 
- ekasyām ātmajāḥ patnyām
 - anyasyāṁ ca trayaḥ sutāḥ
 - śatājic ca sahasrājid
 - ayutājid iti prabho
 
PALABRA POR PALABRA
puruhotraḥ—Puruhotra; tu—en verdad; anoḥ—de Anu; putraḥ—el hijo; tasya—de él (de Puruhotra); ayuḥ—Ayu; sātvataḥ—Sātvata; tataḥ—de él (de Ayu); bhajamānaḥ—Bhajamāna; bhajiḥ—Bhaji; divyaḥ—Divya; vṛṣṇiḥ—Vṛṣṇi; devā-vṛdhaḥ—Devāvṛdha; andhakaḥ—Andhaka; sātvatasya—de Sātvata; sutāḥ—hijos; sapta—siete; mahābhojaḥ ca—así como Mahābhoja; māriṣa—¡oh, gran rey!; bhajamānasya—de Bhajamāna; nimlociḥ—Nimloci; kiṅkaṇaḥ—Kiṅkaṇa; dhṛṣṭiḥ—Dhṛṣṭi; eva—en verdad; ca—también; ekasyām—nacidos de una esposa; ātmajāḥ—hijos; patnyām—con una esposa; anyasyām—otra; ca—también; trayaḥ—tres; sutāḥ—hijos; śatājit—Śatājit; ca—también; sahasrājit—Sahasrājit; ayutājit—Ayutājit; iti—así; prabho—¡oh, rey!
TRADUCCIÓN
El hijo de Anu fue Puruhotra, el hijo de Puruhotra fue Ayu, y el hijo de Ayu fue Sātvata. ¡Oh, gran rey ārya!, Sātvata tuvo siete hijos: Bhajamāna, Bhaji, Divya, Vṛṣṇi, Devāvṛdha, Andhaka y Mahābhoja. Bhajamāna tuvo tres hijos con una de sus esposas: Nimloci, Kiṅkaṇa y Dhṛṣṭi; y otros tres con otra esposa: Śatājit, Sahasrājit y Ayutājit.