ES/SB 9.24.16-18
TEXTOS 16-18
- āsaṅgaḥ sārameyaś ca
 - mṛduro mṛduvid giriḥ
 - dharmavṛddhaḥ sukarmā ca
 - kṣetropekṣo 'rimardanaḥ
 
- śatrughno gandhamādaś ca
 - pratibāhuś ca dvādaśa
 - teṣāṁ svasā sucārākhyā
 - dvāv akrūra-sutāv api
 
- devavān upadevaś ca
 - tathā citrarathātmajāḥ
 - pṛthur vidūrathādyāś ca
 - bahavo vṛṣṇi-nandanāḥ
 
PALABRA POR PALABRA
āsaṅgaḥ—Āsaṅga; sārameyaḥ—Sārameya; ca—también; mṛduraḥ—Mṛdura; mṛduvit—Mṛduvit; giriḥ—Giri; dharmavṛddhaḥ—Dharmavṛddha; sukarmā—Sukarmā; ca—también; kṣetropekṣaḥ—Kṣetropekṣa; arimardanaḥ—Arimardana; śatrughnaḥ—Śatrughna; gandhamādaḥ—Gandhamāda; ca—y; pratibāhuḥ—Pratibāhu; ca—y; dvādaśa—doce; teṣām—de ellos; svasā—hermana; sucārā—Sucārā; ākhyā—bien conocidos; dvau—dos; akrūra—de Akrūra; sutau—hijos; api—también; devavān—Devavān; upadevaḥ ca—y Upadeva; tathā—a continuación; citraratha-ātmajāḥ—los hijos de Citraratha; pṛthuḥ vidūratha—Pṛthu y Vidūratha; ādyāḥ—comenzando con; ca—también; bahavaḥ—muchos; vṛṣṇi-nandanāḥ—los hijos de Vṛṣṇi.
TRADUCCIÓN
Los nombres de los doce hermanos de Akrūra fueron: Āsaṅga, Sārameya, Mṛdura, Mṛduvit, Giri, Dharmavṛddha, Sukarmā, Kṣetropekṣa, Arimardana, Śatrughna, Gandhamāda y Pratibāhu. Tuvieron además una hermana, Sucārā. Akrūra tuvo dos hijos, llamados Devavān y Upadeva. Citraratha tuvo muchos hijos, encabezados por Pṛthu y Vidūratha; todos ellos fueron conocidos como miembros de la dinastía de Vṛṣṇi.