ES/CC Madhya 9.45

Revision as of 01:43, 22 October 2025 by Caitanyadeva (talk | contribs) (Created page with "E045 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 9: El Señor Śrī Caitanya Mahāprabhu visita los lugares sagrados'''</div> <div style="float:right">File:Go-previous.png|link=ES/CC Madhya 9.44| Madhya-līlā 9...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 45

sarvatra sthāpaya prabhu vaiṣṇava-siddhānte
prabhura siddhānta keha nā pāre khaṇḍite


PALABRA POR PALABRA

sarvatra — en todas partes; sthāpaya — establece; prabhu — Śrī Caitanya Mahāprabhu; vaiṣṇava-siddhānte — la conclusión de los vaiṣṇavas; prabhura — del Señor Śrī Caitanya Mahāprabhu; siddhānta — la conclusión; keha — alguien; nā pāre — no puede; khaṇḍite — desafiar.


TRADUCCIÓN

Śrī Caitanya Mahāprabhu estableció el servicio devocional en todas partes. Nadie pudo vencerle.