ES/710218 - Clase BS 5.29-38- Surat

His Divine Grace A.C. Bhaktivedanta Swami Prabhupāda



710218BS-Surat, 18 febrero 1971 - 23:38 minutos



Prabhupāda: ...ādi-puruṣaṁ; tam ahaṁ; bhajāmi.

Audiencia: ādi-puruṣaṁ; tam ahaṁ; bhajāmi.

Hansadutta: La siguiente clase fue grabada en ...(inaudible) ...en diciembre 18, 1970 por Su Divina Gracia A. C. Bhaktivedanta Swami Mahārāja Prabhupāda.

Prabhupāda: Muy bien. Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda:

cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-
lakṣāvṛteṣu surabhīr abhipālayantam
lakṣmī-sahasra-śata-sambhrama-sevyamānaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.29)

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda: Cantemos todos, govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda:

veṇuṁ kvaṇantam aravinda-dalāyatākṣam-
barhāvataṁsam asitāmbuda-sundarāṅgam
kandarpa-koṭi-kamanīya-viśeṣa-śobhaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.30)

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda:

ālola-candraka-lasad-vanamālya-vaṁśī-
ratnāṅgadaṁ praṇaya-keli-kalā-vilāsam
śyāmaṁ tri-bhaṅga-lalitaṁ niyata-prakāśaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.31)

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda:

aṅgāni yasya sakalendriya-vṛtti-manti
paśyanti pānti kalayanti ciraṁ jaganti
ānanda-cinmaya-sad-ujjvala-vigrahasya
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.32)

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda:

advaitam acyutam anādim ananta-rūpam
ādyaṁ purāṇa-puruṣaṁ nava-yauvanaṁ ca
vedeṣu durlabham adurlabham ātma-bhaktau
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.33)

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda:

panthās tu koṭi-śata-vatsara-sampragamyo
vāyor athāpi manaso muni-puṅgavānām
so 'py asti yat-prapada-sīmny avicintya-tattve
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.34)

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda:

he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate
gopeśa gopikā-kānta rādhā-kānta namo 'stu te
(Śrī Kṛṣṇa Praṇāma)
tapta-kāñcana-gaurāṅgi rādhe vṛndāvaneśvari
vṛṣabhānu-sute devi praṇamāmi hari-priye
(Śrī Rādhā Praṇāma)
vāñchā-kalpa-tarubhyaś ca kṛpā-sindhubhya eva ca
patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ
(Vaiṣṇava Praṇāma)
śrī kṛṣṇa caitanya prabhu nityānanda
śrī advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare
hare rāma hare rāma rāma rāma hare hare
ki ānanda, kṛṣṇa-bhakti-rasa-bhāvitā matiḥ saṅga
antara rāṣṭriyaḥ kṛṣṇa-bhakti-rasa-bhāvitā matiḥ saṅga

La Sociedad Internacional para la Conciencia Kṛṣṇa. Nuestra persona adorable es Govindam, ādi-puruṣaṁ, la persona original, Bhagavān Śrī Kṛṣṇa. Como dice el Señor en el Bhagavad-gītā (BG 10.2): aham ādir hi devānāṁ, entre todos los semidioses, son sólo semidioses materiales, Brahmājī, es el origen de brahma-rūpa. No son semidioses materiales, Nārāyaṇa, Saṅkarṣaṇa, Aniruddha, Vāsudeva etc., quienes son viṣṇu-tattva, son Para-brahman, y cuyo origen también es Bhagavān Śrī Kṛṣṇa. Por lo tanto, se dice en un aforismo Vedānta: "¿Quién es el bhagavān-tattva no dual?". Continuemos con el kīrtana. Cantemos de nuevo: govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda:

eko 'py asau racayituṁ jagad-aṇḍa-koṭiṁ
yac-chaktir asti jagad-aṇḍa-cayā yad-antaḥ
aṇḍāntara-stha-paramāṇu-cayāntara-stham-
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.35)

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda:

ānanda-cinmaya-rasa-pratibhāvitābhis
tābhir ya eva nija-rūpatayā kalābhiḥ
goloka eva nivasaty akhilātma-bhūto
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.37)

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda:

premāñjana-cchurita-bhakti-vilocanena
santaḥ sadaiva hṛdayeṣu vilokayanti
yaṁśyāmasundaram acintya-guṇa-svarūpaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.38)

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Audiencia: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Esta oración (stotra) que han cantado es el Brahmā-saṁhitā. Brahmā, Brahmājī. Esta oración fue compuesta por Brahmājī en el momento de la creación con la ayuda de Bhagavān. Es el Brahmā, Brahmā-saṁhitā. Aquí, da una introducción de Dios:

cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-
lakṣāvṛteṣu surabhīr abhipālayantam
(BS 5.29)

Bhagavān Govinda, Śrī Kṛṣṇa, Su residencia es cintāmaṇi. Es una morada espiritual, no la morada material. Puede que hayan oído, cintāmaṇi, puede que no la hayan visto, cintāmaṇi es una gema que cuando toca el hierro, el hierro se convierte en oro. Se llama piedra de toque. Y se dice que la morada de Dios y las edificiaciones de allí no están hechos de piedras, están hechos de cintāmaṇi.

Esta piedra cintāmaṇi, la piedra cintāmaṇi no es algo material. Por lo tanto se llama cintāmaṇi. Allí todo —el nombre del Dios, la morada de Dios, la forma de Dios, las glorias de Dios y la parafernalia de Dios— es cinmaya, no material. Todo es cinmaya, sac-cid-ānanda-vigrahaḥ:

īśvaraḥ paramaḥ kṛṣṇaḥ
sac-cid-ānanda-vigrahaḥ
anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam
(BS 5.1)

Así como el cuerpo de Dios está lleno de dicha, verdad, conocimiento y eternidad, de igual manera, todo lo que pertenece a Dios —los nombres de Dios y Dios no son diferentes. Los nombres de Dios tienen la misma potencia que la potencia de Dios. Caitanya Mahāprabhu dice:

nāmnām akāri bahudhā nija-sarva-śaktis
tatrārpitā niyamitaḥ smaraṇe na kālaḥ
nāmnām akāri bahudhā nija-sarva-śaktis
tatrārpitā niyamitaḥ smaraṇe na kālaḥ
etādṛśī tava kṛpā bhagavan mamāpi
durdaivam īdṛśam ihājani nānurāgaḥ
(CC Madhya 20.16)

Śrī Caitanya Mahāprabhu está orando por nosotros: "Oh Dios, así como Tú eres todopoderoso, amablemente invierte todo el poder en Tus santos nombres". Al igual que Dios es todopoderoso, Sus santos nombre también son todopoderosos. Y, Dios tiene muchos nombres. Por ejemplo, viṣṇu-sahasranāma. La potencia de Dios ha sido investida en todos Sus santos nombres: nāmnām akāri bahudhā nija-sarva-śaktis. Y para cantar Sus santos nombres no hay reglas, ni limitación en el tiempo. "Los nombres de Dios tienen que ser cantado en estos tiempos". No —niyamitaḥ smaraṇe na kālaḥ. Para cantar los santos nombres de Dios no existe el concepto de kālaḥ (tiempo). Mientras que en otros procesos de adoración (arcanā) hay una consideración de tiempo. Por ejemplo, el bhoga-ārati al mediodía, el sandhya-ārati por la tarde. El método de adoración a Dios (arcanā-vidhi) debe seguirse de acuerdo con el tiempo. Sin embargo, no hay un factor tiempo involucrado en el canto del santo nombre de Dios. Pueden cantar según su conveniencia. Mientras caminan por un sendero, no hay dificultad en cantar:

Hare Kṛṣṇa Hare Kṛṣṇa Kṛṣṇa Kṛṣṇa Hare Hare
Hare Rāma Hare Rāma Rāma Rāma Hare Hare

No hay ningún costo ni pérdida. Sólo vean a estos jóvenes europeos, americanos —todo lo que hay está delante de ustedes. Todo el tiempo están cantando. No se avergüenzan pensando: "Somos europeos, ¿por qué deberíamos cantar Kṛṣṇa? La gente puede reírse". No. Cuando surge el amor por Dios en una persona, está libre de esta idea externa de que toda esta gente se reirá de nosotros, o se burlará de nosotros. Están libres de tales pensamientos. Este es el síntoma del amor por Dios. Un devoto inmerso en el amor por Dios se vuelve loco. Está libre de las cosas externas. Este es el poder de Dios. Por lo tanto, Caitanya Mahāprabhu dice: nāmnām akāri bahudhā nija-sarva-śaktis tatrārpitā. Todas las energías de Dios han sido investidas en Sus santos nombres. Si cantan con pureza, estarán protegidos por todas las energías de Dios. No tendrán miedo de māyā. Dios mismo dice en el Bhagavad-gītā:

mām eva ye prapadyante
māyām etāṁ taranti te
(BG 7.14)

Si quieren salvarse de las garras de māyā, canten todo el tiempo:

Hare Kṛṣṇa Hare Kṛṣṇa Kṛṣṇa Kṛṣṇa Hare Hare
Hare Rāma Hare Rāma Rāma Rāma Hare Hare

Por último, Caitanya Mahāprabhu dice: etādṛśī tava kṛpā bhagavan mamāpi. Dios es tan misericordioso que para las personas de esta época de Kali, que están caídas, sólo hay un remedio prescrito:

harer nāma harer nāma harer nāmaiva kevalam
kalau nāsty eva nāsty eva nāsty eva gatir anyathā
(CC Madhya 17.21)

Esta es la misericordia de Dios que a través de Sus santos nombres, Él está bailando todo el tiempo en nuestras lenguas. Etādṛśī tava kṛpā. Caitanya Mahāprabhu se lamenta en nombre de nosotros que: "Oh mi Señor, eres tan misericordioso, pero nosotros somos tan desafortunados que no tenemos ninguna atracción por Tus santos nombres". Por lo tanto, un erudito dice:

aho bata śva-paco 'to garīyān
yaj-jihvāgre vartate nāma tubhyam
(SB 3.33.7)

Una persona que pronuncia los santos nombres de Dios es adorable. Śva-paco, aunque haya nacido en una familia de comedores de perros, tal persona es garīyān, adorable. El significado de garīyān es adoración, adorable. Este kṛṣṇa-bhakti-rasa-bhāvitā matiḥ saṅga, la Sociedad Internacional para la Conciencia Kṛṣṇa está predicando los santos nombres en todo el mundo. Y también queremos que cooperen con esto: prāṇair arthair dhiyā vācā (SB 10.22.35).

Por predicar las glorias de Dios: etāvaj janma-sāphalyaṁ dehinām. Este es el único deber en la forma de vida humana, prāṇair arthair dhiyā vācāśreya-ācaraṇaṁ sadā —servir a Dios con la vida, la riqueza, la inteligencia y las palabras. Es mi pedido a todos ustedes. Todos estos devotos, que han venido de América gastando cuatro lakhs de rupias en los boletos, han venido aquí. ¿Por qué? Ellos quieren que ustedes también cooperen con este saṅkīrtana-yajña, y renuncien a esta nuestra identidad designada de que: "Soy americano, soy indio, soy japonés, soy hindú, soy musulmán". Al renunciar a esta identidad designada, todos deberían pensar que: "Soy siervo de Dios": jīvera 'svarūpa' haya-nitya-kṛṣṇa-dāsa' (CC Madhya 20.108).

Si pensamos constantemente que somos siervos de Dios, entonces somos personas liberadas. Mukti (liberación) no es más que alcanzar la posición constitucional de uno (svarūpa). Este svarūpa puede ser alcanzado en saṅkīrtana. Por lo tanto, Caitanya Mahāprabhu dice: ceto-darpaṇa-mārjanaṁ bhava-mahā-dāvāgni-nirvāpaṇaṁ (CC Madhya 20.12).

Las disputas, los disturbios que enfrenta el mundo, todo esto puede ser mitigado sólo a través del saṅkīrtana. Por favor, cooperen con esto. Muchas gracias. Hare Kṛṣṇa.

Hansadutta:

Hare Kṛṣṇa Hare Kṛṣṇa Kṛṣṇa Kṛṣṇa Hare Hare
Hare Rāma Hare Rāma Rāma Rāma Hare Hare

Hansadutta: (inaudible)... ¿Conocen Indore? ¿Alguien conoce Indore? Śrīla Prabhupāda y sus discípulos... (inaudible) (fin)