ES/CC Adi 11.4


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 4

tasya śrī-kṛṣṇa-caitanya-
sat-premāmara-śākhinaḥ
ūrdhva-skandhāvadhūtendoḥ
śākhā-rūpān gaṇān numaḥ


PALABRA POR PALABRA

tasya — Su; śrī-kṛṣṇa-caitanya — el Señor Śrī Kṛṣṇa Caitanya Mahāprabhu; sat-prema — del amor eterno por Dios; amara — indestructible; śākhinaḥ — del árbol; ūrdhva — muy elevada; skandha — rama; avadhūta-indoḥ — de Śrī Nityānanda; śākhā-rūpān — en la forma de diversas ramas; gaṇān — a los devotos; numaḥ — ofrezco mis respetos.


TRADUCCIÓN

Śrī Nityānanda Prabhu es la más elevada rama del árbol indestructible del amor eterno por Dios, Śrī Kṛṣṇa Caitanya Mahāprabhu. Ofrezco mis respetuosas reverencias a todas las ramas secundarias de esa rama más elevada.