ES/CC Adi 17.122


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 122

‘haraye namaḥ, kṛṣṇa yādavāya namaḥ
gopāla govinda rāma śrī-madhusūdana’


PALABRA POR PALABRA

haraye namaḥ — ofrezco mis respetuosas reverencias al Señor Hari; kṛṣṇa — ¡oh, Kṛṣṇa!; yādavāya — al descendiente de la dinastía Yadu; namaḥ — reverencias; gopāla — Gopāla; govinda — Govinda; rāma — Rāma; śrī-madhusūdana — Śrī Madhusūdana.



TRADUCCIÓN

[En combinación con el mahā-mantra Hare Kṛṣṇa, todos los devotos cantaban esta canción popular:] «Haraye namaḥ, kṛṣṇa yādavāya namaḥ / gopāla govinda rāma śrī-madhusūdana».