ES/CC Antya 7.2


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 2

jaya jaya śrī-caitanya jaya nityānanda
jayādvaita-candra jaya gaura-bhakta-vṛnda


PALABRA POR PALABRA

jaya jaya — ¡toda gloria!; śrī-caitanya — a Śrī Caitanya Mahāprabhu; jaya — ¡toda gloria!; nityānanda — a Nityānanda Prabhu; jaya — ¡toda gloria!; advaita-candra — a Advaita Ācārya; jaya — ¡toda gloria!; gaura-bhakta-vṛnda — a los devotos de Śrī Caitanya Mahāprabhu.


TRADUCCIÓN

¡Toda gloria a Śrī Caitanya Mahāprabhu! ¡Toda gloria a Nityānanda Prabhu! ¡Toda gloria a Advaitacandra! ¡Y toda gloria a todos los devotos del Señor Śrī Caitanya Mahāprabhu!.