ES/CC Madhya 10.103


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 103

‘puruṣottama ācārya’ tāṅra nāma pūrvāśrame
navadvīpe chilā teṅha prabhura caraṇe


PALABRA POR PALABRA

puruṣottama ācārya — Puruṣottama Ācārya; tāṅra — suyo; nāma — nombre; pūrva-āśrame — en el āśrama anterior; navadvīpe — en Navadvīpa; chilā — estaba; teṅha — él; prabhura — de Śrī Caitanya Mahāprabhu; caraṇe — a los pies.


TRADUCCIÓN

Cuando vivía en Navadvīpa bajo el refugio de Śrī Caitanya Mahāprabhu, el nombre de Svarūpa Dāmodara era Puruṣottama Ācārya.