ES/CC Madhya 25.1


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 1

vaiṣṇavī-kṛtya sannyāsi-
mukhān kāśī-nivāsinaḥ
sanātanaṁ su-saṁskṛtya
prabhur nīlādrim āgamat


PALABRA POR PALABRA

vaiṣṇavī-kṛtya — tras convertir en vaiṣṇavas; sannyāsi-mukhān — encabezados por los sannyāsīs; kāśī-nivāsinaḥ — a los habitantes de Vārāṇasī; sanātanam — a Sanātana Gosvāmī; su-saṁskṛtya — tras purificar completamente; prabhuḥ — el Señor Śrī Caitanya Mahāprabhu; nīlādrim — a Jagannātha Purī; āgamat — regresó.


TRADUCCIÓN

Tras convertir en vaiṣṇavas a todos los habitantes de Vārāṇasī, encabezados por los sannyāsīs, y después de instruir y educar completamente en esa misma ciudad a Sanātana Gosvāmī, Śrī Caitanya Mahāprabhu regresó a Jagannātha Purī.