ES/SB 3.13.2
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 2
- vidura uvāca
- sa vai svāyambhuvaḥ samrāṭ
- priyaḥ putraḥ svayambhuvaḥ
- pratilabhya priyāṁ patnīṁ
- kiṁ cakāra tato mune
PALABRA POR PALABRA
viduraḥ uvāca—Vidura dijo; saḥ—él; vai—fácilmente; svāyambhuvaḥ—Svāyambhuva Manu; samrāṭ—el rey de todos los reyes; priyaḥ—querido; putraḥ—hijo; svayambhuvaḥ—de Brahmā; pratilabhya—tras obtener; priyām—sumamente amorosa; patnīm—esposa; kim—qué; cakāra—hizo; tataḥ—luego; mune—¡oh, gran sabio!
TRADUCCIÓN
Vidura dijo: ¡Oh, gran sabio! ¿Qué hizo Svāyambhuva, el querido hijo de Brahmā, tras obtener a su muy amante esposa?