ES/SB 3.24.22-23
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTOS 22-23
- marīcaye kalāṁ prādād
- anasūyām athātraye
- śraddhām aṅgirase ’yacchat
- pulastyāya havirbhuvam
- pulahāya gatiṁ yuktāṁ
- kratave ca kriyāṁ satīm
- khyātiṁ ca bhṛgave ’yacchad
- vasiṣṭhāyāpy arundhatīm
PALABRA POR PALABRA
marīcaye—a Marīci; kalām—Kalā; prādāt—entregó; anasūyām—Anasūyā; atha—entonces; atraye—a Atri; śraddhām—Śraddhā; aṅgirase—a Aṅgirā; ayacchat—entregó; pulastyāya—a Pulastya; havirbhuvam—Havirbhū; pulahāya—a Pulaha; gatim—Gati; yuktām—adecuada; kratave—a Kratu; ca—y; kriyām—Kriyā; satīm—virtuosa; khyātim—Khyāti; ca—y; bhṛgave—a Bhṛgu; ayacchat—entregó; vasiṣṭhāya—al sabio Vasiṣṭha; api—también; arundhatīm—Arundhatī.
TRADUCCIÓN
Kardama Muni entregó su hija Kalā a Marīci, y otra hija, Anasūyā, a Atri. Śraddhā se la entregó a Aṅgirā, y Havirbhū a Pulastya. Entregó Gati a Pulaha, la casta Kriyā a Kratu, Khyāti a Bhṛgu, y Arundhatī a Vasiṣṭha.