ES/SB 4.13.13


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 13

puṣpārṇasya prabhā bhāryā
doṣā ca dve babhūvatuḥ
prātar madhyandinaṁ sāyam
iti hy āsan prabhā-sutāḥ


PALABRA POR PALABRA

puṣpārṇasya—de Puṣpārṇa; prabhā—Prabhā; bhāryā—esposa; doṣā—Doṣā; ca—también; dve—dos; babhūvatuḥ—fueron; prātaḥ—Prātar; madhyandinam—Madhyandinam; sāyam—Sāyam; iti—así; hi—ciertamente; āsan—fueron; prabhāsutāḥ—hijos de Prabhā.


TRADUCCIÓN

Puṣpārṇa tuvo dos esposas, Prabhā y Doṣā. Prabhā tuvo tres hijos, que se llamaron Prātar, Madhyandinam y Sāyam.