ES/SB 4.5.17


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 17

bhṛguṁ babandha maṇimān
vīrabhadraḥ prajāpatim
caṇḍeśaḥ pūṣaṇaṁ devaṁ
bhagaṁ nandīśvaro ’grahīt


PALABRA POR PALABRA

bhṛgum—a Bhṛgu Muni; babandha—apresó; maṇimān—Maṇimān; vīrabhadraḥ—Vīrabhadra; prajāpatim—a Prajāpati Dakṣa; caṇḍeśaḥ—Caṇḍeśa; pūṣaṇam—a Pūṣā; devam—al semidiós; bhagam—a Bhaga; nandīśvaraḥ—Nandīśvara; agrahīt—apresó.


TRADUCCIÓN

Maṇimān, uno de los seguidores del Señor Śiva, apresó a Bhṛgu Muni, y Vīrabhadra, el demonio negro, a Prajāpati Dakṣa. Otro seguidor, cuyo nombre era Caṇḍeśa, apresó a Pūṣā. Nandīśvara apresó al semidiós Bhaga.