ES/SB 5.18.24


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 24

ramyake ca bhagavataḥ priyatamaṁ mātsyam avatāra-rūpaṁ
tad-varṣa-puruṣasya manoḥ prāk-pradarśitaṁ sa idānīm api mahatā
bhakti-yogenārādhayatīdaṁ codāharati.


PALABRA POR PALABRA

ramyake ca—también en Ramyaka-varṣa; bhagavataḥ—de la Suprema Personalidad de Dios; priya-tamam—el principal; mātsyam—pez; avatāra-rūpam—la forma de la encarnación; tat-varṣa-puruṣasya—del gobernador de esa región; manoḥ—Manu; prāk—anteriormente (al final del Cākṣuṣa-manvantara); pradarśitam—manifestada; saḥ—ese manu; idānīm api—incluso hasta ahora; mahatā bhakti-yogena—merced al servicio devocional avanzado; ārādhayati—adora a la Suprema Personalidad de Dios; idam—esto; ca—y; udāharati—canta.


TRADUCCIÓN

Śukadeva Gosvāmī continuó: En Ramyaka-varṣa, donde gobierna Vaivasvata Manu, la Suprema Personalidad de Dios apareció en la forma de Matsya al final de la última era [Cākṣuṣa-manvantara]. Vaivasvata Manu adora al Señor Matsya con servicio devocional puro, y canta el siguiente mantra.