ES/SB 5.20.14


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 14

tad-dvīpa-patiḥ praiyavrato rājan hiraṇyaretā nāma svaṁ dvīpaṁ
saptabhyaḥ sva-putrebhyo yathā-bhāgaṁ vibhajya svayaṁ tapa
ātiṣṭhata vasu-vasudāna-dṛḍharuci-nābhigupta-stutyavrata-viviikta-
vāmadeva-nāmabhyaḥ.


PALABRA POR PALABRA

tat-dvīpa-patiḥ—el soberano de la isla; praiyavrataḥ—el hijo de Mahārāja Priyavrata; rājan—¡oh, rey!; hiraṇyaretā—Hiraṇyaretā; nāma—llamado; svam—su propia; dvīpam—isla; saptabhyaḥ—a siete; sva-putrebhyaḥ—a sus propios hijos; yathābhāgam—conforme a la división; vibhajya—dividir; svayam—él mismo; tapaḥ ātiṣṭhata—ocupado en austeridades; vasu—a Vasu; vasudāna—Vasudāna; dṛḍharuci—Dṛḍharuci; nābhi-gupta—Nābhigupta; stutya-vrata—Stutyavrata; vivikta—Vivikta; vāma-deva—Vāmadeva; nāmabhyaḥ—llamados.


TRADUCCIÓN

¡Oh, rey!, en esa isla reinaba otro hijo de Mahārāja Priyavrata, Hiraṇyaretā, quien la dividió en siete partes y entregó una a cada uno de sus siete hijos conforme a los derechos hereditarios. Después de esto, el rey se retiró de la vida familiar para ocuparse en austeridades. Los nombres de sus hijos fueron Vasu, Vasudāna, Dṛḍharuci, Stutyavrata, Nābhigupta, Vivikta y Vāmadeva.