ES/SB 6.16.49


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 49

śrī-śuka uvāca
saṁstuto bhagavān evam
anantas tam abhāṣata
vidyādhara-patiṁ prītaś
citraketuṁ kurūdvaha


PALABRA POR PALABRA

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī dijo; saṁstutaḥ—ser adorado; bhagavān—la Suprema Personalidad de Dios; evam—de este modo; anantaḥ—el Señor Ananta; tam—a él; abhāṣata—contestó; vidyādhara-patim—al rey de los vidyādharas; prītaḥ—muy complacido; citraketum—al rey Citraketu; kuru-udvaha—¡oh, joya de la dinastía Kuru, Mahārāja Parīkṣit!


TRADUCCIÓN

Śukadeva Gosvāmī continuó: El Señor, la Suprema Personalidad de Dios, Anantadeva, muy complacido con las oraciones de Citraketu, el rey de los vidyādharas, respondió de la siguiente manera, ¡oh, Mahārāja Parīkṣit, joya de la dinastía Kuru!