ES/SB 7.2.4-5


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTOS 4-5

bho bho dānava-daiteyā
dvimūrdhaṁs tryakṣa śambara
śatabāho hayagrīva
namuce pāka ilvala
vipracitte mama vacaḥ
puloman śakunādayaḥ
śṛṇutānantaraṁ sarve
kriyatām āśu mā ciram


PALABRA POR PALABRA

bhoḥ—¡oh!; bhoḥ—¡oh!; dānava-daiteyāḥ—dānavas y daityas; dvi-mūrdhan—Dvimūrdha (dos cabezas); tri-akṣa—Tryakṣa (tres ojos); śambara—Śambara; śata-bāho—Śatabāhu (cien brazos); hayagrīva—Hayagrīva (cabeza de caballo); namuce—Namuci; pāka—Pāka; ilvala—Ilvala; vipracitte—Vipracitti; mama—mis; vacaḥ—palabras; puloman—Puloman; śakuna—Śakuna; ādayaḥ—y demás; śṛṇuta—escuchen tan solo; anantaram—después de eso; sarve—todos; kriyatām—que se haga; āśu—rápidamente; —no; ciram—se demoren.


TRADUCCIÓN

¡Oh, dānavas y daityas! ¡Oh, Dvimūrdha, Tryakṣa, Śambara y Śatabāhu! ¡Oh, Hayagrīva, Namuci, Pāka e Ilvala! ¡Oh, Vipracitti, Puloman, Śakuna y demás demonios! Escúchenme todos atentamente, por favor, y después, sin más demora, actúen conforme a mis palabras.