ES/SB 8.5.14


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 14

śrī-śūta uvāca
sampṛṣṭo bhagavān evaṁ
dvaipāyana-suto dvijāḥ
abhinandya harer vīryam
abhyācaṣṭuṁ pracakrame


PALABRA POR PALABRA

śrī-śūtaḥ uvāca—Śrī Sūta Gosvāmī dijo; sampṛṣṭaḥ—ante la pregunta; bhagavān—Śukadeva Gosvāmī; evam—así; dvaipāyana-sutaḥ—el hijo de Vyāsadeva; dvi-jāḥ—¡oh, brāhmaṇas aquí reunidos!; abhinandya—felicitar a Mahārāja Parīkṣit; hareḥ vīryam—las glorias de la Suprema Personalidad de Dios; abhyācaṣṭum—por explicar; pracakrame—se esforzó.


TRADUCCIÓN

Śrī Sūta Gosvāmī dijo: ¡Oh, brāhmaṇas eruditos que se han reunido en Naimiṣāraṇya!, después de escuchar al rey, Śukadeva Gosvāmī, el hijo de Dvaipāyana, le felicitó por su pregunta y se esforzó por continuar su explicación de las glorias de la Suprema Personalidad de Dios.