ES/SB 8.5.4


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 4

patnī vikuṇṭhā śubhrasya
vaikuṇṭhaiḥ sura-sattamaiḥ
tayoḥ sva-kalayā jajñe
vaikuṇṭho bhagavān svayam


PALABRA POR PALABRA

patnī—la esposa; vikuṇṭhā—llamada Vikuṇṭhā; śubhrasya—de Śubhra; vaikuṇṭhaiḥ—con los Vaikuṇṭhas; sura-sat-tamaiḥ—semidioses; tayoḥ—de Vikuṇṭhā y Śubhra; sva-kalayā—con expansiones plenarias; jajñe—apareció; vaikuṇṭhaḥ—el Señor; bhagavān—la Suprema Personalidad de Dios; svayam—personalmente.


TRADUCCIÓN

De la unión de Śubhra y su esposa, Vikuṇṭhā, hizo Su advenimiento la Suprema Personalidad de Dios, Vaikuṇṭha, junto con semidioses que eran Sus expansiones personales plenarias.