ES/SB 9.12.14


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 14

tasmāc chākyo 'tha śuddhodo
lāṅgalas tat-sutaḥ smṛtaḥ
tataḥ prasenajit tasmāt
kṣudrako bhavitā tataḥ


PALABRA POR PALABRA

tasmāt—de Sañjaya; śākyaḥ—Śākya; atha—a continuación; śuddhodaḥ—Śuddhoda; lāṅgalaḥ—Lāṅgala; tat-sutaḥ—el hijo de Śuddhoda; smṛtaḥ—es bien conocido; tataḥ—de él; prasenajit—Prasenajit; tasmāt—de Prasenajit; kṣudrakaḥ—Kṣudraka; bhavitā—nacerá; tataḥ—a continuación.


TRADUCCIÓN

De Sañjaya nacerá Śākya, de Śākya, Śuddhoda, y de Śuddhoda, Lāṅgala. De Lāṅgala nacerá Prasenajit, y de Prasenajit, Kṣudraka.