ES/SB 9.13.14


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 14

tasmād udāvasus tasya
putro 'bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate


PALABRA POR PALABRA

tasmāt—de Mithila; udāvasuḥ—un hijo llamado Udāvasu; tasya—de él (de Udāvasu); putraḥ—hijo; abhūt—nació; nandivardhanaḥ—Nandivardhana; tataḥ—de él (de Nandivardhana); suketuḥ—un hijo llamado Suketu; tasya—de él (de Suketu); api—también; devarātaḥ—un hijo llamado Devarāta; mahīpate—¡oh, rey Parīkṣit!


TRADUCCIÓN

¡Oh, rey Parīkṣit!, Mithila tuvo un hijo llamado Udāvasu; de Udāvasu nació Nandivardhana; de Nandivardhana nació Suketu; y de Suketu, Devarāta.