ES/SB 9.13.19


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 19

kuśadhvajas tasya putras
tato dharmadhvajo nṛpaḥ
dharmadhvajasya dvau putrau
kṛtadhvaja-mitadhvajau


PALABRA POR PALABRA

kuśadhvajaḥ—Kuśadhvaja; tasya—de Śīradhvaja; putraḥ—hijo; tataḥ—de él; dharmadhvajaḥ—Dharmadhvaja; nṛpaḥ—el rey; dharmadhvajasya—de Dharmadhvaja; dvau—dos; putrau—hijos; kṛtadhvaja-mitadhvajau—Kṛtadhvaja y Mitadhvaja.


TRADUCCIÓN

El hijo de Śīradhvaja fue Kuśadhvaja, y el hijo de Kuśadhvaja fue el rey Dharmadhvaja, que tuvo dos hijos, Kṛtadhvaja y Mitadhvaja.