ES/SB 9.17.1-3


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTOS 1-3

śrī-bādarāyaṇir uvāca
yaḥ purūravasaḥ putra
āyus tasyābhavan sutāḥ
nahuṣaḥ kṣatravṛddhaś ca
rajī rābhaś ca vīryavān
anenā iti rājendra
śṛṇu kṣatravṛdho 'nvayam
kṣatravṛddha-sutasyāsan
suhotrasyātmajās trayaḥ
kāśyaḥ kuśo gṛtsamada
iti gṛtsamadād abhūt
śunakaḥ śaunako yasya
bahvṛca-pravaro muniḥ


PALABRA POR PALABRA

śrī-bādarāyaṇiḥ uvāca—Śrī Śukadeva Gosvāmī dijo; yaḥ—el que; purūravasaḥ—de Purūravā; putraḥ—hijo; āyuḥ—su nombre fue Āyu; tasya—de él; abhavan—hubo; sutāḥ—hijos; nahuṣaḥ—Nahuṣa; kṣatravṛddhaḥ ca—y Kṣatravṛddha; rajī—Rajī; rābhaḥ—Rābha; ca—también; vīryavān—muy poderosos; anenāḥ—Anenā; iti—así; rāja-indra—¡oh, Mahārāja Parīkṣit!; śṛṇu—escucha de mí; kṣatravṛdhaḥ—de Kṣatravṛddha; anvayam—la dinastía; kṣatravṛddha—de Kṣatravṛddha; sutasya—del hijo; āsan—hubieron; suhotrasya—de Suhotra; ātmajāḥ—hijos; trayaḥ—tres; kāśyaḥ—Kāśya; kuśaḥ—Kuśa; gṛtsamadaḥ—Gṛtsamada; iti—así; gṛtsamadāt—de Gṛtsamada; abhūt—hubo; śunakaḥ—Śunaka; śaunakaḥ—Śaunaka; yasya—de quien (de Śunaka); bahu-ṛca-pravaraḥ—el mejor de los conocedores del Ṛg Veda; muniḥ—una gran persona santa.


TRADUCCIÓN

Śukadeva Gosvāmī dijo: Purūravā tuvo un hijo llamado Āyu, cuyos muy poderosos hijos fueron Nahuṣa, Kṣatravṛddha, Rajī, Rābha y Anenā. ¡Oh, Mahārāja Parīkṣit!, escucha ahora acerca de la dinastía de Kṣatravṛddha. El hijo de Kṣatravṛddha fue Suhotra, que tuvo tres hijos: Kāśya, Kuśa y Gṛtsamada. De Gṛtsamada nació Śunaka, y de él el gran santo Śaunaka, el mejor entre los conocedores del Ṛg Veda.