ES/SB 9.20.4-5


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTOS 4-5

ṛteyus tasya kakṣeyuḥ
sthaṇḍileyuḥ kṛteyukaḥ
jaleyuḥ sannateyuś ca
dharma-satya-vrateyavaḥ
daśaite 'psarasaḥ putrā
vaneyuś cāvamaḥ smṛtaḥ
ghṛtācyām indriyāṇīva
mukhyasya jagad-ātmanaḥ


PALABRA POR PALABRA

ṛteyuḥ—Ṛteyu; tasya—de él (de Raudraśva); kakṣeyuḥ—Kakṣeyu; sthaṇḍileyuḥ—Sthaṇḍileyu; kṛteyukaḥ—Kṛteyuka; jaleyuḥ—Jaleyu; sannateyuḥ—Sannateyu; ca—también; dharma—Dharmeyu; satya—Satyeyu; vrateyavaḥ—y Vrateyu; daśa—diez; ete—todos ellos; apsarasaḥ—nacidos de una apsarā; putrāḥ—hijos; vaneyuḥ—el hijo llamado Vaneyu; ca—y; avamaḥ—el menor; smṛtaḥ—conocido; ghṛtācyām—Ghṛtācī; indriyāṇi iva—al igual que los diez sentidos; mukhyasya—de la fuerza viviente; jagatātmanaḥ—la fuerza viviente del universo entero.


TRADUCCIÓN

Raudrāśva tuvo diez hijos: Ṛteyu, Kakṣeyu, Sthaṇḍileyu, Kṛteyuka, Jaleyu, Sannateyu, Dharmeyu, Satyeyu, Vrateyu, y el menor de todos, Vaneyu. Del mismo modo que los diez sentidos, que son producto de la vida universal, actúan bajo el control de la vida, los hijos de Raudrāśva actuaron completamente bajo el control de su padre. Todos ellos nacieron de la apsarā Ghṛtācī.