ES/SB 9.21.23


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 23

tat-suto viśadas tasya
syenajit samajāyata
rucirāśvo dṛḍhahanuḥ
kāśyo vatsaś ca tat-sutāḥ


PALABRA POR PALABRA

tat-sutaḥ—el hijo de Jayadratha; viśadaḥ—Viśada; tasya—el hijo de Viśada; syenajit—Syenajit; samajāyata—nació; rucirāśvaḥ—Rucirāśva; dṛḍhahanuḥ—Dṛḍhahanu; kāśyaḥ—Kāśya; vatsaḥ—Vatsa; ca—también; tat-sutāḥ—hijos de Syenajit.


TRADUCCIÓN

El hijo de Jayadratha fue Viśada, cuyo hijo fue Syenajit. Los hijos de Syenajit fueron Rucirāśva, Dṛḍhahanu, Kāśya y Vatsa.