ES/SB 9.21.28-29


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTOS 28-29

supārśvāt sumatis tasya
putraḥ sannatimāṁs tataḥ
kṛtī hiraṇyanābhād yo
yogaṁ prāpya jagau sma ṣaṭ
saṁhitāḥ prācyasāmnāṁ vai
nīpo hy udgrāyudhas tataḥ
tasya kṣemyaḥ suvīro 'tha
suvīrasya ripuñjayaḥ


PALABRA POR PALABRA

supārśvāt—de Supārśva; sumatiḥ—un hijo llamado Sumati; tasya putraḥ—su hijo (el hijo de Sumati); sannatimān—Sannatimān; tataḥ—de él; kṛtī—un hijo llamado Kṛtī; hiraṇyanābhāt—del Señor Brahmā; yaḥ—el que; yogam—poder místico; prāpya—obteniendo; jagau—enseñó; sma—en el pasado; ṣaṭ—seis; saṁhitāḥ—explicaciones; prācyasāmnām—de los versos prācyasāma del Sāma Veda; vai—en verdad; nīpaḥ—Nīpa; hi—en verdad; udgrāyudhaḥ—Udgrāyudha; tataḥ—de él; tasya—suyo; kṣemyaḥ—Kṣemya; suvīraḥ—Suvīra; atha—a continuación; suvīrasya—de Suvīra; ripuñjayaḥ—un hijo llamado Ripuñjaya.


TRADUCCIÓN

De Supārśva nació Sumati; de Sumati, Sannatimān; y de Sannatimān, Kṛtī, que obtuvo de Brahmā poderes místicos y enseñó seis saṁhitās a partir de los versos prācyasāma del Sāma Veda. El hijo de Kṛtī fue Nīpa; el hijo de Nīpa, Udgrāyudha; el hijo de Udgrāyudha, Kṣemya; el hijo de Kṣemya, Suvīra; y el hijo de Suvīra, Ripuñjaya.