ES/SB 9.22.43


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 43

timer bṛhadrathas tasmāc
chatānīkaḥ sudāsajaḥ
śatānīkād durdamanas
tasyāpatyaṁ mahīnaraḥ


PALABRA POR PALABRA

timeḥ—de Timi; bṛhadrathaḥ—Bṛhadratha; tasmāt—de él (de Bṛhadratha); śatānīkaḥ—Śatānīka; sudāsa-jaḥ—el hijo de Sudāsa; śatānīkāt—de Śatānīka; durdamanaḥ—un hijo llamado Durdamana; tasya apatyam—su hijo; mahīnaraḥ—Mahīnara.


TRADUCCIÓN

De Timi vendrá Bṛhadratha; de Bṛhadratha, Sudāsa; y de Sudāsa, Śatānīka. De Śatānīka nacerá Durdamana, cuyo hijo se llamará Mahīnara.