ES/SB 9.23.1


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 1

śrī-śuka uvāca
anoḥ sabhānaraś cakṣuḥ
pareṣṇuś ca trayaḥ sutāḥ
sabhānarāt kālanaraḥ
sṛñjayas tat-sutas tataḥ


PALABRA POR PALABRA

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī dijo; anoḥ—de Anu, el cuarto de los cuatro hijos de Yayāti; sabhānaraḥ—Sabhānara; cakṣuḥ—Cakṣu; pareṣṇuḥ—Pareṣṇu; ca—también; trayaḥ—tres; sutāḥ—hijos; sabhānarāt—de Sabhānara; kālanaraḥ—Kālanara; sṛñjayaḥ—Sṛñjaya; tat-sutaḥ—hijo de Kālanara; tataḥ—a continuación.


TRADUCCIÓN

Śukadeva Gosvāmī dijo: Anu, el cuarto hijo de Yayāti, tuvo tres hijos: Sabhānara, Cakṣu y Pareṣṇu. ¡Oh, rey!, de Sabhānara nació Kālanara, y de Kālanara, Sṛñjaya.