ES/SB 9.23.14


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 14

vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ


PALABRA POR PALABRA

vṛṣasenaḥ—Vṛṣasena; sutaḥ—un hijo; tasya karṇasya—de aquel mismo Karṇa; jagatī pate—¡oh, Mahārāja Parīkṣit!; druyoḥ ca—de Druhyu, el tercer hijo de Yayāti; tanayaḥ—un hijo; babhruḥ—de Babhru; setuḥ—Setu; tasya—de él (de Babhru); ātmajaḥ tataḥ—un hijo a continuación.


TRADUCCIÓN

¡Oh, rey!, el único hijo de Karṇa fue Vṛṣasena. Druhyu, el tercer hijo de Yayāti, tuvo un hijo llamado Babhru; el hijo de Babhru se llamó Setu.