ES/SB 9.23.27


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 27

tasya putra-sahasreṣu
pañcaivorvaritā mṛdhe
jayadhvajaḥ śūraseno
vṛṣabho madhur ūrjitaḥ


PALABRA POR PALABRA

tasya—de él (de Kārtavīryārjuna); putra-sahasreṣu—de entre los mil hijos; pañca—cinco; eva—solamente; urvaritāḥ—quedaron vivos; mṛdhe—en un combate (con Paraśurāma); jayadhvajaḥ—Jayadhvaja; śūrasenaḥ—Śūrasena; vṛṣabhaḥ—Vṛṣabha; madhuḥ—Madhu; ūrjitaḥ—y Ūrjita.


TRADUCCIÓN

De los mil hijos de Kārtavīryārjuna, solo cinco quedaron vivos después del combate con Paraśurāma. Sus nombres fueron Jayadhvaja, Śūrasena, Vṛṣabha, Madhu y Ūrjita.