ES/SB 9.4.71


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 71

brahmaṁs tad gaccha bhadraṁ te
nābhāga-tanayaṁ nṛpam
kṣamāpaya mahā-bhāgaṁ
ataḥ śāntir bhaviṣyati


PALABRA POR PALABRA

brahman—¡oh, brāhmaṇa!; tat—por lo tanto; gaccha—tú ve; bhadram—toda buena fortuna; te—a ti; nābhāga-tanayam—al hijo de Mahārāja Nābhāga; nṛpam—al rey (a Ambarīṣa); kṣamāpaya—trata de satisfacerle; mahā-bhāgam—una gran personalidad, un devoto puro; tataḥ—a continuación; śāntiḥ—paz; bhaviṣyati—habrá.


TRADUCCIÓN

Por eso, ¡oh, el mejor de los brāhmaṇas!, debes acudir inmediatamente al rey Ambarīṣa, el hijo de Mahārāja Nābhāga. Te deseo toda buena fortuna. Si puedes satisfacer a Mahārāja Ambarīṣa, encontrarás la paz.


SIGNIFICADO

En relación con esto, Madhva Muni cita el Garuḍa Purāṇa:


brahmādi-bhakti-koṭy-aṁśād
aṁśo naivāmbarīṣake
naivanyasya cakrasyāpi
tathāpi harir īśvaraḥ
tātkālikopaceyatvāt
teṣāṁ yaśasa ādirāṭ
brahmādayaś ca tat-kīrtiṁ
vyañjayām āsur uttamām
mohanāya ca daityānāṁ
brahmāde nindanāya ca
anyārthaṁ ca svayaṁ viṣṇur
brahmādyāś ca nirāśiṣaḥ
mānuṣeṣūttamātvāc ca
teṣāṁ bhaktyādibhir guṇaiḥ
brahmāder viṣṇv-adhīnatva-
jñāpanāya ca kevalam
durvāsāś ca svayaṁ rudras
tathāpy anyāyām uktavān
tasyāpy anugrahārthāya
darpa-nāśārtham eva ca


La lección que se extrae de esta narración acerca de Mahārāja Ambarīṣa y Durvāsā Muni es que todos los semidioses, y entre ellos el Señor Brahmā y el Señor Śiva, dependen del Señor Viṣṇu. Por esa razón, la persona que ofende a un vaiṣṇava es castigada por Viṣṇu, el Señor Supremo, y nadie, ni siquiera el Señor Brahmā o el Señor Śiva, puede protegerle.


Así terminan los significados de Bhaktivedanta correspondientes al capítulo cuarto del Canto Noveno del Śrīmad-Bhāgavatam, titulado «Durvāsā Muni ofende a Ambarīṣa Mahārāja».