ES/SB 9.6.1


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 1

śrī-śuka uvāca
virūpaḥ ketumāñ chambhur
ambarīṣa-sutās trayaḥ
virūpāt pṛṣadaśvo 'bhūt
tat-putras tu rathītaraḥ


PALABRA POR PALABRA

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī dijo; virūpaḥ—llamado Virūpa; ketumān—llamado Ketumān; śambhuḥ—llamado Śambhu; ambarīṣa—de Ambarīṣa Mahārāja; sutāḥ trayaḥ—los tres hijos; virūpāt—de Virūpa; pṛṣadaśvaḥ—de nombre Pṛṣadaśva; abhūt—hubo; tat-putraḥ—su hijo; tu—y; rathītaraḥ—de nombre Rathītara.


TRADUCCIÓN

Śukadeva Gosvāmī dijo: ¡Oh, mMahārāja Parīkṣit!, Ambarīṣa tuvo tres hijos: Virūpa, Ketumān y Śambhu. Virūpa fue padre de Pṛṣadaśva, y Pṛṣadaśva, a su vez, fue padre de Rathītara.