ZHT/Prabhupada 0190 - 增加對物質生活的不依戀



Lecture on SB 7.6.11-13 -- New Vrindaban, June 27, 1976

如果我們遵從這些 bhakti-mārga的原則我們不要求去努力的分開如何變得超脫. 超脫的狀態會自然而然地到來. Vāsudeve bhagavati bhakti-yogaḥ prayojitaḥ janayati āśu vairāgyam (SB 1.2.7). Vairāgyam 意思是分離. bhakti-yoga 也被稱為vairāgya.Vairāgya. Sārvabhauma Bhaṭṭācārya 寫下有關這個 vairāgya的詩節. Vairāgya-vidyā-nija-bhakti-yoga- śikṣārtham ekaḥ puruṣaḥ purāṇaḥ śrī-kṛṣṇa-caitanya-śarīra-dhari kṛpāmbudhir yas tam ahaṁ prapadye (CC Madhya 6.254) 這裡是聖奎師那柴坦亞瑪哈帕布祂就是奎師那祂自己. 祂來教導我們 vairāgya-vidyā.它是有點難. 它對一般人來說要了解vairāgya-vidyā. 是非常困難的 他們的事情是如何增進對這軀體的依戀, 而奎師那意識運動是如何的增進與這個物質生命的分離. 因此它被稱作vairāgya-vidyā. Vairāgya-vidyā 可以是非常容易達到的,就如它推薦的 vāsudeve bhagavati bhakti-yogaḥ prayojitaḥ janayati āśu vairāgyam (SB 1.2.7), 非常快,非常快. Janayati āśu vairāgyaṁ jñānaṁ ca. 在人生中有兩種需求. 一件事是 jñānam, jñānaṁ-vijñānam āstikyaṁ brahma-karma sva-bhāva-jam. 這個 jñānam的意思是, jñāna開始的意思是"我不是這個軀體.我是靈性的靈魂" 那就是 jñāna.而一旦一個人處在jñānam的層面時,它就容易了. 人們到處都在從事有利於這個軀體的事情 旦如果一個人了解,它來到了jñānam的層面,那麼自然的他就變的超脫,"我不是這個軀體" 我為什麼為了這個軀體做的那們辛苦? Jñānaṁ ca yad ahaitukam (SB 1.2.7). 自動的....有兩件要求. 柴坦亞瑪哈帕布在許多地方,祂特別強調, 藉由祂的一生祂教導jñānam及vairāgyam. 一方面jñānam, 在他對Rūpa Gosvāmī的教導中,教導Sanātana Gosvāmī, 教導,對Sārvabhauma Bhaṭṭācārya, Prakāśānanda Sarasvatī, Rāmānanda Rāya的談話. 我們已經將所有這些東西放在我們的"主柴坦亞的教導中"那就是 jñānam 而藉由祂以他自己一生為例, 成為sannyāsa(接受生活棄絕階段), 祂教導著 vairāgya. Jñāna and vairāgya, 這兩件事是必要的. 因此不是一下子我們就可以位居於jñānam及vairāgyam的層面上 但如果我們練習,它就是可能的.它就是可能的.不是不可能的. 那是被推薦的: vāsudeve bhagavati bhakti-yogaḥ prayojitaḥ janayaty āśu vairāgyaṁ jñānaṁ ca yad ahaitukam (SB 1.2.7) 那是必要的.因此奎師那意識運動是為了達到 jñānam及 vairāgyam. 如果我們太執著依附於這個物質世界.... 我們是怎樣變得執著依附的?由帕拉德大君(Prahlāda Mahārāja)生動的描述. 妻子,孩子,房子,牲畜及僕人,家俱,服飾及等等,等等的許多東西. 人們那麼努力的工作,日以繼夜的,只為了這些東西. 不是有很好的房子,很好的牲畜,很好的,許多我們看見的東西? 做什麼? 來增加執著與依附. 如果我們增加依附,就不會有從物質束縛解脫的問題 因此我們必須練習不執著.