ES/SB 10.11.36
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 36
- vṛndāvanaṁ govardhanaṁ
 - yamunā-pulināni ca
 - vīkṣyāsid uttamā prītī
 - rāma-mādhavayor nṛpa
 
PALABRA POR PALABRA
vṛndāvanam—el lugar llamado Vṛndāvana; govardhanam—junto con la colina Govardhana; yamunā-pulināni ca—y las orillas del río Yamunā; vīkṣya—al ver esa situación; āsīt—permanecieron o fue disfrutado; uttamā prītī—el placer más exquisito; rāma-mādhavayoḥ—de Kṛṣṇa y Balarāma; nṛpa—¡oh, rey Parīkṣit!
TRADUCCIÓN
¡Oh, rey Parīkṣit!, a la vista de Vṛndāvana, Govardhana y las orillas del río Yamunā, Rāma y Kṛṣṇa sintieron un gran placer.