DE/BG 1.5

Śrī Śrīmad A.C. Bhaktivedanta Swami Prabhupāda


VERS 5

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥५॥


dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ


SYNONYME

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — auch; vīrya-vān — sehr mächtig; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — und; śaibyaḥ — Śaibya; ca — und; narapuṅgavaḥ — Held in der menschlichen Gesellschaft.


ÜBERSETZUNG

Es sind auch andere große, heldenhafte und mächtige Kämpfer anwesend, wie Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja und Śaibya.