ES/BG 1.5

Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 5

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥५॥
dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

PALABRA POR PALABRA

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — también; vīrya-vān — muy poderosos; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — y; śaibyaḥ — Śaibya; ca — y; nara-puṅgavaḥ — héroe en la sociedad humana.

TRADUCCIÓN

También hay grandes, heroicos y poderosos guerreros, tales como Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja y Śaibhya.