ES/SB 6.10.19-22


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTOS 19-22

namuciḥ śambaro 'narvā
dvimūrdhā ṛṣabho 'suraḥ
hayagrīvaḥ śaṅkuśirā
vipracittir ayomukha
pulomā vṛṣaparvā ca
prahetir hetir utkalaḥ
daiteyā dānavā yakṣā
rakṣāṁsi ca sahasraśaḥ
sumāli-māli-pramukhāḥ
kārtasvara-paricchadāḥ
pratiṣidhyendra-senāgraṁ
mṛtyor api durāsadam
abhyardayann asambhrāntāḥ
siṁha-nādena durmadāḥ
gadābhiḥ parighair bāṇaiḥ
prāsa-mudgara-tomaraiḥ


PALABRA POR PALABRA

namuciḥ—Namuci; śambaraḥ—Śambara; anarvā—Anarvā; dvimūrdhā—Dvimūrdhā; ṛṣabhaḥ—Ṛṣabha; asuraḥ—Asura; hayagrīvaḥ—Hayagrīva; śaṅkuśirāḥ—Śaṅkuśirā; vipracittiḥ—Vipracitti; ayomukhaḥ—Ayomukha; pulomā—Pulomā; vṛṣaparvā—Vṛṣaparvā; ca—también; prahetiḥ—Praheti; hetiḥ—Heti; utkalaḥ—Utkala; daiteyāḥ—los daityas; dānavāḥ—los dānavas; yakṣāḥ—los yakṣas; rakṣāṁsi—los rākṣasas; ca—y; sahasraśaḥ—por los miles; sumāli-māli-pramukhāḥ—otros, encabezados por Sumāli y Māli; kārtasvara—de oro; paricchadāḥ—vestidos con adornos; pratiṣidhya—conteniendo; indra-senā-agram—la vanguardia del ejército de Indra; mṛtyoḥ—para la muerte; api—incluso; durāsadam—difícil de abordar; abhyardayan—hostigados; asambhrāntāḥ—sin temor; siṁha-nādena—con un sonido como el del león; durmadāḥ—furiosos; gadābhiḥ—con mazas; parighaiḥ—con porras rematadas en hierro; bāṇaiḥ—con flechas; prāsa-mudgara-tomaraiḥ—con arpones, grandes martillos y lanzas.


TRADUCCIÓN

Muchos miles de demonios, semidemonios, yakṣas y rākṣasas [antropófagos], junto con otros, encabezados por Sumāli y Māli, hicieron frente a los ejércitos del rey Indra, a quienes ni la personificación de la muerte podría vencer fácilmente. Entre los demonios se encontraban Namuci, Śambara, Anarvā, Dvimūrdhā, Ṛṣabha, Asura, Hayagrīva, Śaṅkuśirā, Vipracitti, Ayomukha, Pulomā, Vṛṣaparvā, Praheti, Heti y Utkala. Rugiendo estruendosamente, con la valentía de los leones, aquellos invencibles demonios, vestidos con adornos dorados, hostigaron a los semidioses con sus mazas, porras, flechas, arpones, grandes martillos y lanzas.