ES/SB 9.18.33


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 33

yaduṁ ca turvasuṁ caiva
devayānī vyajāyata
druhyuṁ cānuṁ ca pūruṁ ca
śarmiṣṭhā vārṣaparvaṇī


PALABRA POR PALABRA

yadum—Yadu; ca—y; turvasum—Turvasu; ca eva—así como; devayānī—la hija de Śukrācārya; vyajāyata—fue madre de; druhyum—Druhyu; ca—y; anum—Anu; ca—también; pūrum—Pūru; ca—también; śarmiṣṭhā—Śarmiṣṭhā; vārṣaparvaṇī—la hija de Vṛṣaparvā.


TRADUCCIÓN

Devayānī fue madre de Yadu y de Turvasu, y Śarmiṣṭhā lo fue de Druhyu, Anu y Pūru.