ES/SB 9.22.39


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 39

sahasrānīkas tat-putras
tataś caivāśvamedhajaḥ
asīmakṛṣṇas tasyāpi
nemicakras tu tat-sutaḥ


PALABRA POR PALABRA

sahasrānīkaḥ—Sahasrānīka; tat-putraḥ—el hijo de Śatānīka; tataḥ—de él (de Sahasrānīka); ca—también; eva—en verdad; aśvamedhajaḥ—Aśvamedhaja; asīmakṛṣṇaḥ—Asīmakṛṣṇa; tasya—de él (de Aśvamedhaja); api—también; nemicakraḥ—Nemicakra; tu—en verdad; tat-sutaḥ—su hijo.


TRADUCCIÓN

El hijo de Śatānīka será Sahasrānīka, y de él nacerá Aśvamedhaja. De Aśvamedhaja nacerá Asīmakṛṣṇa, cuyo hijo será Nemicakra.