ES/SB 9.24.50


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 50

vipṛṣṭho dhṛtadevāyām
eka ānakadundubheḥ
śāntidevātmajā rājan
praśama-prasitādayaḥ


PALABRA POR PALABRA

vipṛṣṭhaḥ—Vipṛṣṭha; dhṛtadevāyām—en el vientre de la esposa llamada Dhṛtadevā; ekaḥ—un hijo; ānakadundubheḥ—de Ānakadundubhi, Vasudeva; śāntidevāātmajāḥ—los hijos de otra esposa, llamada Śāntidevā; rājan—¡oh, Mahārāja Parīkṣit!; praśama-prasita-ādayaḥ—Praśama, Prasita y otros hijos.


TRADUCCIÓN

Del vientre de Dhṛtadevā, una de las esposas de Ānakadundubhi [Vasudeva], nació Vipṛṣṭha. Los hijos de Śāntidevā, otra esposa de Vasudeva, fueron, entre otros, Praśama y Prasita.