HU/SB 5.20.21


Õ Isteni Kegyelme A. C. Bhaktivedanta Swami Prabhupada


21. VERS

āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti.


SZAVANKÉNTI FORDÍTÁS

āmaḥ—Āma; madhu-ruhaḥ—Madhuruha; megha-pṛṣṭhaḥ—Meghapṛṣṭha; sudhāmā—Sudhāmā; bhrājiṣṭhaḥ—Bhrājiṣṭha; lohitārṇaḥ—Lohitārṇa; vanaspatiḥ—Vanaspati; iti—így; ghṛtapṛṣṭha-sutāḥ—Ghṛtapṛṣṭha fiai; teṣām—e fiaknak; varṣa-girayaḥ—a földrészek határoló hegyei; sapta—hét; sapta—hét; eva—is; nadyaḥ—folyók; ca—és; abhikhyātāḥ—ünnepelt; śuklaḥ vardhamānaḥ—Śukla és Vardhamāna; bhojanaḥ—Bhojana; upabarhiṇaḥ—Upabarhiṇa; nandaḥ—Nanda; nandanaḥ—Nandana; sarvataḥ-bhadraḥ—Sarvatobhadra; iti—így; abhayā—Abhayā; amṛtaughā—Amṛtaughā; āryakā—Āryakā; tīrthavatī—Tīrthavatī; rūpavatī—Rūpavatī; pavitravatī—Pavitravatī; śuklā—Śuklā; iti—így.


FORDÍTÁS

Ghṛtapṛṣṭha Mahārāja fiait Āmának, Madhuruhának, Meghapṛṣṭhának, Sudhāmānak, Bhrājiṣṭhának, Lohitārṇának és Vanaspatinak hívták. Szigeteiken volt hét hegy, amelyek a hét földrész határait jelölték, valamint hét folyó. A hegyeket Śuklának, Vardhamānának, Bhojanának, Upabarhiṇának, Nandának, Nandanának és Sarvatobhadrának, a folyókat pedig Abhayānak, Amṛtaughānak, Āryakānak, Tīrthavatīnak, Rūpavatīnak, Pavitravatīnak és Śuklānak nevezték.