ID/BG 1.5

Śrī Śrīmad A.C. Bhaktivedanta Swami Prabhupāda


ŚLOKA 5

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥५॥
dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntībhojaś ca
śaibyaś ca nara-puńgavaḥ

Sinonim

dhṛṣṭaketuḥ—Dhṛṣṭaketu; cekitānaḥ—Cekitāna; kāśirājaḥ—Kāśirāja; ca—juga; vīrya-vān—perkasa sekali; purujit—Purujit; kuntībhojaḥ—Kuntībhoja; ca—dan; śaibyaḥ—Śaibya; ca—dan; nara-puńgavaḥ—pahlawan dalam masyarakat manusia.

Terjemahan

Ada juga kṣatriya-kṣatriya yang hebat, perkasa dan memiliki sifat kepahlawanan seperti Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntībhoja dan Śaibya.