SK/BG 1.5

Śrī Śrīmad A.C. Bhaktivedanta Swami Prabhupāda


VERŠ 5

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥५॥
dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

SYNONYMÁ

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — tiež; vīrya-vān — veľmi mocný; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — a; śaibyaḥ — Śaibya; ca — a; nara-puṅgavaḥ — hrdinovia medzi ľuďmi.

PREKLAD

Sú tu tiež veľkí, hrdinskí a mocní bojovníci ako Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja a Śaibya.